B 345-20 Horāsaukhya

Manuscript culture infobox

Filmed in: B 345/20
Title: Horāsaṅkhyā
Dimensions: 27 x 12.2 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:

Reel No. B 345/20

Inventory No. 24093

Title Horāsaukhya

Remarks

Author Ṭoḍarānanda Malla

Subject Jyotiṣa

Language Sanskrit

Reference SSP, p. 171b, no. 6243 refers to Ṭoḍarānandajyautiṣa??

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.0 x 12.0cm

Binding Hole

Folios 102

Lines per Folio 9

Foliation figures in upper left-hand margin ad in the lower right-hand margin of the verso

Scribe Devadatta

Date of Copying SAM 1639

King Ṭoḍarānanda Malla

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

foliated 13 twice instead of fol. 12,
Two exposures of fols. 1v–2r, 4v–5r, 60v–61r, 88v–89r, 93v–94r, 96v–97r,

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

vighnachide namaḥ ||

praṇamya gaṇanāyakaṃ sakalasaṃpadāṃ dāyakaṃ
viraṃcivihariśaṃkarāṃn akhilaśaṃkarābhaktitaḥ |
grahān anaghavigrahān giramatho śubhāśīrgiraṃ
karoti nṛpaṭoḍaro vividhasaukhyadaṃ jātakaṃ || 1 ||

śrīmadvasiṣṭhabhṛgugarggaparāśarādyair
dharmapravartanaparair yad abhāṣi pūrvaṃ ||
paścād varāhamihirādisurāvatā[[rai]]s
taddharmaśarmmadam idaṃ kriyate suśāstraṃ || 2 || (fol. 1v1–6)

End

pravrājakānāṃ kathitās tu yogāḥ
nakṣatramūrtteḥ phalayuktam asmāt |
sūryādito rāśiphalāni dṛṣṭi-
phalāni saṃkṣipya nirūpitāni |
bhāvāśrayaṃ phalamatopi vicāra eṣāṃm(!)
apyaśrayotthaphalam uktam aniṣṭayogaḥ ||
strijātakaṃ nidhanamapy atha naṣṭajanma-
dreṣkāṇarupam iti haurikasaukhyam uktaṃ || (fol. 101v9–102r4)

Colophon

|| iti śrīmanmahārājādhirājaśrīṭoḍaramallaviracite śrīṭoḍarānaṃde jyotiḥśāstre horāsaukhyaṃ saṃpūrṇam iti ||    || śubhaṃ bhavatu || kalyāṇam astu lleṣakapāṭhakayoḥ ||    || saṃvat 1639 varṣe viśākha śudi 30 anaṃtarapratipadāyāṃ śukre praohitarāmātmajena devadattena alīliṣat (!) ||    || sampūrṇa śubhaṃ bhavatuḥ(!) ||    ||śrīṭoḍarānandajaya (!)||    || ❁ || śrīkṛṣṇa ||    || śrīḥ ||    ||    || rāma ||    || rāma || rāma || rāma || (fol. 102r4–8)

Microfilm Details

Reel No. B 345/20

Date of Filming 26-09-1972

Exposures 111

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 15-07-2008