B 345-20 Horāsaukhya
Manuscript culture infobox
Filmed in: B 345/20
Title: Horāsaṅkhyā
Dimensions: 27 x 12.2 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:
Reel No. B 345/20
Inventory No. 24093
Title Horāsaukhya
Remarks
Author Ṭoḍarānanda Malla
Subject Jyotiṣa
Language Sanskrit
Reference SSP, p. 171b, no. 6243 refers to Ṭoḍarānandajyautiṣa??
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 27.0 x 12.0cm
Binding Hole
Folios 102
Lines per Folio 9
Foliation figures in upper left-hand margin ad in the lower right-hand margin of the verso
Scribe Devadatta
Date of Copying SAM 1639
King Ṭoḍarānanda Malla
Place of Deposit NAK
Accession No. 1/1167
Manuscript Features
foliated 13 twice instead of fol. 12,
Two exposures of fols. 1v–2r, 4v–5r, 60v–61r, 88v–89r, 93v–94r, 96v–97r,
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
vighnachide namaḥ ||
praṇamya gaṇanāyakaṃ sakalasaṃpadāṃ dāyakaṃ
viraṃcivihariśaṃkarāṃn akhilaśaṃkarābhaktitaḥ |
grahān anaghavigrahān giramatho śubhāśīrgiraṃ
karoti nṛpaṭoḍaro vividhasaukhyadaṃ jātakaṃ || 1 ||
śrīmadvasiṣṭhabhṛgugarggaparāśarādyair
dharmapravartanaparair yad abhāṣi pūrvaṃ ||
paścād varāhamihirādisurāvatā[[rai]]s
taddharmaśarmmadam idaṃ kriyate suśāstraṃ || 2 || (fol. 1v1–6)
End
pravrājakānāṃ kathitās tu yogāḥ
nakṣatramūrtteḥ phalayuktam asmāt |
sūryādito rāśiphalāni dṛṣṭi-
phalāni saṃkṣipya nirūpitāni |
bhāvāśrayaṃ phalamatopi vicāra eṣāṃm(!)
apyaśrayotthaphalam uktam aniṣṭayogaḥ ||
strijātakaṃ nidhanamapy atha naṣṭajanma-
dreṣkāṇarupam iti haurikasaukhyam uktaṃ || (fol. 101v9–102r4)
Colophon
|| iti śrīmanmahārājādhirājaśrīṭoḍaramallaviracite śrīṭoḍarānaṃde jyotiḥśāstre horāsaukhyaṃ saṃpūrṇam iti || || śubhaṃ bhavatu || kalyāṇam astu lleṣakapāṭhakayoḥ || || saṃvat 1639 varṣe viśākha śudi 30 anaṃtarapratipadāyāṃ śukre praohitarāmātmajena devadattena alīliṣat (!) || || sampūrṇa śubhaṃ bhavatuḥ(!) || ||śrīṭoḍarānandajaya (!)|| || ❁ || śrīkṛṣṇa || || śrīḥ || || || rāma || || rāma || rāma || rāma || (fol. 102r4–8)
Microfilm Details
Reel No. B 345/20
Date of Filming 26-09-1972
Exposures 111
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 15-07-2008